कृदन्तरूपाणि - मच् + णिच्+सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमाचयिषणम्
अनीयर्
मिमाचयिषणीयः - मिमाचयिषणीया
ण्वुल्
मिमाचयिषकः - मिमाचयिषिका
तुमुँन्
मिमाचयिषितुम्
तव्य
मिमाचयिषितव्यः - मिमाचयिषितव्या
तृच्
मिमाचयिषिता - मिमाचयिषित्री
क्त्वा
मिमाचयिषित्वा
क्तवतुँ
मिमाचयिषितवान् - मिमाचयिषितवती
क्त
मिमाचयिषितः - मिमाचयिषिता
शतृँ
मिमाचयिषन् - मिमाचयिषन्ती
शानच्
मिमाचयिषमाणः - मिमाचयिषमाणा
यत्
मिमाचयिष्यः - मिमाचयिष्या
अच्
मिमाचयिषः - मिमाचयिषा
घञ्
मिमाचयिषः
मिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः