कृदन्तरूपाणि - निर् + मच् + णिच् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मिमाचयिषणम्
अनीयर्
निर्मिमाचयिषणीयः - निर्मिमाचयिषणीया
ण्वुल्
निर्मिमाचयिषकः - निर्मिमाचयिषिका
तुमुँन्
निर्मिमाचयिषितुम्
तव्य
निर्मिमाचयिषितव्यः - निर्मिमाचयिषितव्या
तृच्
निर्मिमाचयिषिता - निर्मिमाचयिषित्री
ल्यप्
निर्मिमाचयिष्य
क्तवतुँ
निर्मिमाचयिषितवान् - निर्मिमाचयिषितवती
क्त
निर्मिमाचयिषितः - निर्मिमाचयिषिता
शतृँ
निर्मिमाचयिषन् - निर्मिमाचयिषन्ती
शानच्
निर्मिमाचयिषमाणः - निर्मिमाचयिषमाणा
यत्
निर्मिमाचयिष्यः - निर्मिमाचयिष्या
अच्
निर्मिमाचयिषः - निर्मिमाचयिषा
घञ्
निर्मिमाचयिषः
निर्मिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः