कृदन्तरूपाणि - निर् + मच् + यङ्लुक् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामचिषणम्
अनीयर्
निर्मामचिषणीयः - निर्मामचिषणीया
ण्वुल्
निर्मामचिषकः - निर्मामचिषिका
तुमुँन्
निर्मामचिषितुम्
तव्य
निर्मामचिषितव्यः - निर्मामचिषितव्या
तृच्
निर्मामचिषिता - निर्मामचिषित्री
ल्यप्
निर्मामचिष्य
क्तवतुँ
निर्मामचिषितवान् - निर्मामचिषितवती
क्त
निर्मामचिषितः - निर्मामचिषिता
शतृँ
निर्मामचिषन् - निर्मामचिषन्ती
यत्
निर्मामचिष्यः - निर्मामचिष्या
अच्
निर्मामचिषः - निर्मामचिषा
घञ्
निर्मामचिषः
निर्मामचिषा


सनादि प्रत्ययाः

उपसर्गाः