कृदन्तरूपाणि - निर् + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामचनम्
अनीयर्
निर्मामचनीयः - निर्मामचनीया
ण्वुल्
निर्मामाचकः - निर्मामाचिका
तुमुँन्
निर्मामचितुम्
तव्य
निर्मामचितव्यः - निर्मामचितव्या
तृच्
निर्मामचिता - निर्मामचित्री
ल्यप्
निर्मामच्य
क्तवतुँ
निर्मामचितवान् - निर्मामचितवती
क्त
निर्मामचितः - निर्मामचिता
शतृँ
निर्मामचन् - निर्मामचती
ण्यत्
निर्मामाच्यः - निर्मामाच्या
अच्
निर्मामचः - निर्मामचा
घञ्
निर्मामाचः
निर्मामचा


सनादि प्रत्ययाः

उपसर्गाः