कृदन्तरूपाणि - दुर् + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मामचनम्
अनीयर्
दुर्मामचनीयः - दुर्मामचनीया
ण्वुल्
दुर्मामाचकः - दुर्मामाचिका
तुमुँन्
दुर्मामचितुम्
तव्य
दुर्मामचितव्यः - दुर्मामचितव्या
तृच्
दुर्मामचिता - दुर्मामचित्री
ल्यप्
दुर्मामच्य
क्तवतुँ
दुर्मामचितवान् - दुर्मामचितवती
क्त
दुर्मामचितः - दुर्मामचिता
शतृँ
दुर्मामचन् - दुर्मामचती
ण्यत्
दुर्मामाच्यः - दुर्मामाच्या
अच्
दुर्मामचः - दुर्मामचा
घञ्
दुर्मामाचः
दुर्मामचा


सनादि प्रत्ययाः

उपसर्गाः