कृदन्तरूपाणि - नि + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामचनम्
अनीयर्
निमामचनीयः - निमामचनीया
ण्वुल्
निमामाचकः - निमामाचिका
तुमुँन्
निमामचितुम्
तव्य
निमामचितव्यः - निमामचितव्या
तृच्
निमामचिता - निमामचित्री
ल्यप्
निमामच्य
क्तवतुँ
निमामचितवान् - निमामचितवती
क्त
निमामचितः - निमामचिता
शतृँ
निमामचन् - निमामचती
ण्यत्
निमामाच्यः - निमामाच्या
अच्
निमामचः - निमामचा
घञ्
निमामाचः
निमामचा


सनादि प्रत्ययाः

उपसर्गाः