कृदन्तरूपाणि - सम् + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मामचनम् / संमामचनम्
अनीयर्
सम्मामचनीयः / संमामचनीयः - सम्मामचनीया / संमामचनीया
ण्वुल्
सम्मामाचकः / संमामाचकः - सम्मामाचिका / संमामाचिका
तुमुँन्
सम्मामचितुम् / संमामचितुम्
तव्य
सम्मामचितव्यः / संमामचितव्यः - सम्मामचितव्या / संमामचितव्या
तृच्
सम्मामचिता / संमामचिता - सम्मामचित्री / संमामचित्री
ल्यप्
सम्मामच्य / संमामच्य
क्तवतुँ
सम्मामचितवान् / संमामचितवान् - सम्मामचितवती / संमामचितवती
क्त
सम्मामचितः / संमामचितः - सम्मामचिता / संमामचिता
शतृँ
सम्मामचन् / संमामचन् - सम्मामचती / संमामचती
ण्यत्
सम्मामाच्यः / संमामाच्यः - सम्मामाच्या / संमामाच्या
अच्
सम्मामचः / संमामचः - सम्मामचा - संमामचा
घञ्
सम्मामाचः / संमामाचः
सम्मामचा / संमामचा


सनादि प्रत्ययाः

उपसर्गाः