कृदन्तरूपाणि - निर् + मच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मिमचिषणम्
अनीयर्
निर्मिमचिषणीयः - निर्मिमचिषणीया
ण्वुल्
निर्मिमचिषकः - निर्मिमचिषिका
तुमुँन्
निर्मिमचिषयितुम्
तव्य
निर्मिमचिषयितव्यः - निर्मिमचिषयितव्या
तृच्
निर्मिमचिषयिता - निर्मिमचिषयित्री
ल्यप्
निर्मिमचिषय्य
क्तवतुँ
निर्मिमचिषितवान् - निर्मिमचिषितवती
क्त
निर्मिमचिषितः - निर्मिमचिषिता
शतृँ
निर्मिमचिषयन् - निर्मिमचिषयन्ती
शानच्
निर्मिमचिषयमाणः - निर्मिमचिषयमाणा
यत्
निर्मिमचिष्यः - निर्मिमचिष्या
अच्
निर्मिमचिषः - निर्मिमचिषा
निर्मिमचिषा


सनादि प्रत्ययाः

उपसर्गाः