कृदन्तरूपाणि - नि + मच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमिमचिषणम्
अनीयर्
निमिमचिषणीयः - निमिमचिषणीया
ण्वुल्
निमिमचिषकः - निमिमचिषिका
तुमुँन्
निमिमचिषयितुम्
तव्य
निमिमचिषयितव्यः - निमिमचिषयितव्या
तृच्
निमिमचिषयिता - निमिमचिषयित्री
ल्यप्
निमिमचिषय्य
क्तवतुँ
निमिमचिषितवान् - निमिमचिषितवती
क्त
निमिमचिषितः - निमिमचिषिता
शतृँ
निमिमचिषयन् - निमिमचिषयन्ती
शानच्
निमिमचिषयमाणः - निमिमचिषयमाणा
यत्
निमिमचिष्यः - निमिमचिष्या
अच्
निमिमचिषः - निमिमचिषा
निमिमचिषा


सनादि प्रत्ययाः

उपसर्गाः