कृदन्तरूपाणि - प्र + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकजनम्
अनीयर्
प्रकजनीयः - प्रकजनीया
ण्वुल्
प्रकाजकः - प्रकाजिका
तुमुँन्
प्रकजितुम्
तव्य
प्रकजितव्यः - प्रकजितव्या
तृच्
प्रकजिता - प्रकजित्री
ल्यप्
प्रकज्य
क्तवतुँ
प्रकजितवान् - प्रकजितवती
क्त
प्रकजितः - प्रकजिता
शतृँ
प्रकजन् - प्रकजन्ती
ण्यत्
प्रकाज्यः - प्रकाज्या
अच्
प्रकजः - प्रकजा
घञ्
प्रकाजः
क्तिन्
प्रकक्तिः


सनादि प्रत्ययाः

उपसर्गाः