कृदन्तरूपाणि - परा + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकजनम्
अनीयर्
पराकजनीयः - पराकजनीया
ण्वुल्
पराकाजकः - पराकाजिका
तुमुँन्
पराकजितुम्
तव्य
पराकजितव्यः - पराकजितव्या
तृच्
पराकजिता - पराकजित्री
ल्यप्
पराकज्य
क्तवतुँ
पराकजितवान् - पराकजितवती
क्त
पराकजितः - पराकजिता
शतृँ
पराकजन् - पराकजन्ती
ण्यत्
पराकाज्यः - पराकाज्या
अच्
पराकजः - पराकजा
घञ्
पराकाजः
क्तिन्
पराकक्तिः


सनादि प्रत्ययाः

उपसर्गाः