कृदन्तरूपाणि - दुस् + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कजनम्
अनीयर्
दुष्कजनीयः - दुष्कजनीया
ण्वुल्
दुष्काजकः - दुष्काजिका
तुमुँन्
दुष्कजितुम्
तव्य
दुष्कजितव्यः - दुष्कजितव्या
तृच्
दुष्कजिता - दुष्कजित्री
ल्यप्
दुष्कज्य
क्तवतुँ
दुष्कजितवान् - दुष्कजितवती
क्त
दुष्कजितः - दुष्कजिता
शतृँ
दुष्कजन् - दुष्कजन्ती
ण्यत्
दुष्काज्यः - दुष्काज्या
अच्
दुष्कजः - दुष्कजा
घञ्
दुष्काजः
क्तिन्
दुष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः