कृदन्तरूपाणि - अभि + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकजनम्
अनीयर्
अभिकजनीयः - अभिकजनीया
ण्वुल्
अभिकाजकः - अभिकाजिका
तुमुँन्
अभिकजितुम्
तव्य
अभिकजितव्यः - अभिकजितव्या
तृच्
अभिकजिता - अभिकजित्री
ल्यप्
अभिकज्य
क्तवतुँ
अभिकजितवान् - अभिकजितवती
क्त
अभिकजितः - अभिकजिता
शतृँ
अभिकजन् - अभिकजन्ती
ण्यत्
अभिकाज्यः - अभिकाज्या
अच्
अभिकजः - अभिकजा
घञ्
अभिकाजः
क्तिन्
अभिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः