कृदन्तरूपाणि - परि + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकजनम्
अनीयर्
परिकजनीयः - परिकजनीया
ण्वुल्
परिकाजकः - परिकाजिका
तुमुँन्
परिकजितुम्
तव्य
परिकजितव्यः - परिकजितव्या
तृच्
परिकजिता - परिकजित्री
ल्यप्
परिकज्य
क्तवतुँ
परिकजितवान् - परिकजितवती
क्त
परिकजितः - परिकजिता
शतृँ
परिकजन् - परिकजन्ती
ण्यत्
परिकाज्यः - परिकाज्या
अच्
परिकजः - परिकजा
घञ्
परिकाजः
क्तिन्
परिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः