कृदन्तरूपाणि - निर् + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कजनम्
अनीयर्
निष्कजनीयः - निष्कजनीया
ण्वुल्
निष्काजकः - निष्काजिका
तुमुँन्
निष्कजितुम्
तव्य
निष्कजितव्यः - निष्कजितव्या
तृच्
निष्कजिता - निष्कजित्री
ल्यप्
निष्कज्य
क्तवतुँ
निष्कजितवान् - निष्कजितवती
क्त
निष्कजितः - निष्कजिता
शतृँ
निष्कजन् - निष्कजन्ती
ण्यत्
निष्काज्यः - निष्काज्या
अच्
निष्कजः - निष्कजा
घञ्
निष्काजः
क्तिन्
निष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः