कृदन्तरूपाणि - कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कजनम्
अनीयर्
कजनीयः - कजनीया
ण्वुल्
काजकः - काजिका
तुमुँन्
कजितुम्
तव्य
कजितव्यः - कजितव्या
तृच्
कजिता - कजित्री
क्त्वा
कजित्वा
क्तवतुँ
कजितवान् - कजितवती
क्त
कजितः - कजिता
शतृँ
कजन् - कजन्ती
ण्यत्
काज्यः - काज्या
अच्
कजः - कजा
घञ्
काजः
क्तिन्
कक्तिः


सनादि प्रत्ययाः

उपसर्गाः