कृदन्तरूपाणि - प्रति + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकजनम्
अनीयर्
प्रतिकजनीयः - प्रतिकजनीया
ण्वुल्
प्रतिकाजकः - प्रतिकाजिका
तुमुँन्
प्रतिकजितुम्
तव्य
प्रतिकजितव्यः - प्रतिकजितव्या
तृच्
प्रतिकजिता - प्रतिकजित्री
ल्यप्
प्रतिकज्य
क्तवतुँ
प्रतिकजितवान् - प्रतिकजितवती
क्त
प्रतिकजितः - प्रतिकजिता
शतृँ
प्रतिकजन् - प्रतिकजन्ती
ण्यत्
प्रतिकाज्यः - प्रतिकाज्या
अच्
प्रतिकजः - प्रतिकजा
घञ्
प्रतिकाजः
क्तिन्
प्रतिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः