कृदन्तरूपाणि - अप + कज् - कजँ मदे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकजनम्
अनीयर्
अपकजनीयः - अपकजनीया
ण्वुल्
अपकाजकः - अपकाजिका
तुमुँन्
अपकजितुम्
तव्य
अपकजितव्यः - अपकजितव्या
तृच्
अपकजिता - अपकजित्री
ल्यप्
अपकज्य
क्तवतुँ
अपकजितवान् - अपकजितवती
क्त
अपकजितः - अपकजिता
शतृँ
अपकजन् - अपकजन्ती
ण्यत्
अपकाज्यः - अपकाज्या
अच्
अपकजः - अपकजा
घञ्
अपकाजः
क्तिन्
अपकक्तिः


सनादि प्रत्ययाः

उपसर्गाः