कृदन्तरूपाणि - प्रति + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमञ्चनम्
अनीयर्
प्रतिमञ्चनीयः - प्रतिमञ्चनीया
ण्वुल्
प्रतिमञ्चकः - प्रतिमञ्चिका
तुमुँन्
प्रतिमञ्चितुम्
तव्य
प्रतिमञ्चितव्यः - प्रतिमञ्चितव्या
तृच्
प्रतिमञ्चिता - प्रतिमञ्चित्री
ल्यप्
प्रतिमञ्च्य
क्तवतुँ
प्रतिमञ्चितवान् - प्रतिमञ्चितवती
क्त
प्रतिमञ्चितः - प्रतिमञ्चिता
शानच्
प्रतिमञ्चमानः - प्रतिमञ्चमाना
ण्यत्
प्रतिमञ्च्यः - प्रतिमञ्च्या
अच्
प्रतिमञ्चः - प्रतिमञ्चा
घञ्
प्रतिमञ्चः
प्रतिमञ्चा


सनादि प्रत्ययाः

उपसर्गाः