कृदन्तरूपाणि - निस् + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मञ्चनम्
अनीयर्
निर्मञ्चनीयः - निर्मञ्चनीया
ण्वुल्
निर्मञ्चकः - निर्मञ्चिका
तुमुँन्
निर्मञ्चितुम्
तव्य
निर्मञ्चितव्यः - निर्मञ्चितव्या
तृच्
निर्मञ्चिता - निर्मञ्चित्री
ल्यप्
निर्मञ्च्य
क्तवतुँ
निर्मञ्चितवान् - निर्मञ्चितवती
क्त
निर्मञ्चितः - निर्मञ्चिता
शानच्
निर्मञ्चमानः - निर्मञ्चमाना
ण्यत्
निर्मञ्च्यः - निर्मञ्च्या
अच्
निर्मञ्चः - निर्मञ्चा
घञ्
निर्मञ्चः
निर्मञ्चा


सनादि प्रत्ययाः

उपसर्गाः