कृदन्तरूपाणि - परि + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमञ्चनम्
अनीयर्
परिमञ्चनीयः - परिमञ्चनीया
ण्वुल्
परिमञ्चकः - परिमञ्चिका
तुमुँन्
परिमञ्चितुम्
तव्य
परिमञ्चितव्यः - परिमञ्चितव्या
तृच्
परिमञ्चिता - परिमञ्चित्री
ल्यप्
परिमञ्च्य
क्तवतुँ
परिमञ्चितवान् - परिमञ्चितवती
क्त
परिमञ्चितः - परिमञ्चिता
शानच्
परिमञ्चमानः - परिमञ्चमाना
ण्यत्
परिमञ्च्यः - परिमञ्च्या
अच्
परिमञ्चः - परिमञ्चा
घञ्
परिमञ्चः
परिमञ्चा


सनादि प्रत्ययाः

उपसर्गाः