कृदन्तरूपाणि - अभि + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमञ्चनम्
अनीयर्
अभिमञ्चनीयः - अभिमञ्चनीया
ण्वुल्
अभिमञ्चकः - अभिमञ्चिका
तुमुँन्
अभिमञ्चितुम्
तव्य
अभिमञ्चितव्यः - अभिमञ्चितव्या
तृच्
अभिमञ्चिता - अभिमञ्चित्री
ल्यप्
अभिमञ्च्य
क्तवतुँ
अभिमञ्चितवान् - अभिमञ्चितवती
क्त
अभिमञ्चितः - अभिमञ्चिता
शानच्
अभिमञ्चमानः - अभिमञ्चमाना
ण्यत्
अभिमञ्च्यः - अभिमञ्च्या
अच्
अभिमञ्चः - अभिमञ्चा
घञ्
अभिमञ्चः
अभिमञ्चा


सनादि प्रत्ययाः

उपसर्गाः