कृदन्तरूपाणि - अप + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमञ्चनम्
अनीयर्
अपमञ्चनीयः - अपमञ्चनीया
ण्वुल्
अपमञ्चकः - अपमञ्चिका
तुमुँन्
अपमञ्चितुम्
तव्य
अपमञ्चितव्यः - अपमञ्चितव्या
तृच्
अपमञ्चिता - अपमञ्चित्री
ल्यप्
अपमञ्च्य
क्तवतुँ
अपमञ्चितवान् - अपमञ्चितवती
क्त
अपमञ्चितः - अपमञ्चिता
शानच्
अपमञ्चमानः - अपमञ्चमाना
ण्यत्
अपमञ्च्यः - अपमञ्च्या
अच्
अपमञ्चः - अपमञ्चा
घञ्
अपमञ्चः
अपमञ्चा


सनादि प्रत्ययाः

उपसर्गाः