कृदन्तरूपाणि - प्र + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमञ्चनम्
अनीयर्
प्रमञ्चनीयः - प्रमञ्चनीया
ण्वुल्
प्रमञ्चकः - प्रमञ्चिका
तुमुँन्
प्रमञ्चितुम्
तव्य
प्रमञ्चितव्यः - प्रमञ्चितव्या
तृच्
प्रमञ्चिता - प्रमञ्चित्री
ल्यप्
प्रमञ्च्य
क्तवतुँ
प्रमञ्चितवान् - प्रमञ्चितवती
क्त
प्रमञ्चितः - प्रमञ्चिता
शानच्
प्रमञ्चमानः - प्रमञ्चमाना
ण्यत्
प्रमञ्च्यः - प्रमञ्च्या
अच्
प्रमञ्चः - प्रमञ्चा
घञ्
प्रमञ्चः
प्रमञ्चा


सनादि प्रत्ययाः

उपसर्गाः