कृदन्तरूपाणि - परा + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामञ्चनम्
अनीयर्
परामञ्चनीयः - परामञ्चनीया
ण्वुल्
परामञ्चकः - परामञ्चिका
तुमुँन्
परामञ्चितुम्
तव्य
परामञ्चितव्यः - परामञ्चितव्या
तृच्
परामञ्चिता - परामञ्चित्री
ल्यप्
परामञ्च्य
क्तवतुँ
परामञ्चितवान् - परामञ्चितवती
क्त
परामञ्चितः - परामञ्चिता
शानच्
परामञ्चमानः - परामञ्चमाना
ण्यत्
परामञ्च्यः - परामञ्च्या
अच्
परामञ्चः - परामञ्चा
घञ्
परामञ्चः
परामञ्चा


सनादि प्रत्ययाः

उपसर्गाः