कृदन्तरूपाणि - प्रति + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमामञ्चनम्
अनीयर्
प्रतिमामञ्चनीयः - प्रतिमामञ्चनीया
ण्वुल्
प्रतिमामञ्चकः - प्रतिमामञ्चिका
तुमुँन्
प्रतिमामञ्चितुम्
तव्य
प्रतिमामञ्चितव्यः - प्रतिमामञ्चितव्या
तृच्
प्रतिमामञ्चिता - प्रतिमामञ्चित्री
ल्यप्
प्रतिमामञ्च्य
क्तवतुँ
प्रतिमामञ्चितवान् - प्रतिमामञ्चितवती
क्त
प्रतिमामञ्चितः - प्रतिमामञ्चिता
शतृँ
प्रतिमामञ्चन् - प्रतिमामञ्चती
ण्यत्
प्रतिमामञ्च्यः - प्रतिमामञ्च्या
अच्
प्रतिमामञ्चः - प्रतिमामञ्चा
घञ्
प्रतिमामञ्चः
प्रतिमामञ्चा


सनादि प्रत्ययाः

उपसर्गाः