कृदन्तरूपाणि - दुस् + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मामञ्चनम्
अनीयर्
दुर्मामञ्चनीयः - दुर्मामञ्चनीया
ण्वुल्
दुर्मामञ्चकः - दुर्मामञ्चिका
तुमुँन्
दुर्मामञ्चितुम्
तव्य
दुर्मामञ्चितव्यः - दुर्मामञ्चितव्या
तृच्
दुर्मामञ्चिता - दुर्मामञ्चित्री
ल्यप्
दुर्मामञ्च्य
क्तवतुँ
दुर्मामञ्चितवान् - दुर्मामञ्चितवती
क्त
दुर्मामञ्चितः - दुर्मामञ्चिता
शतृँ
दुर्मामञ्चन् - दुर्मामञ्चती
ण्यत्
दुर्मामञ्च्यः - दुर्मामञ्च्या
अच्
दुर्मामञ्चः - दुर्मामञ्चा
घञ्
दुर्मामञ्चः
दुर्मामञ्चा


सनादि प्रत्ययाः

उपसर्गाः