कृदन्तरूपाणि - निर् + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामञ्चनम्
अनीयर्
निर्मामञ्चनीयः - निर्मामञ्चनीया
ण्वुल्
निर्मामञ्चकः - निर्मामञ्चिका
तुमुँन्
निर्मामञ्चितुम्
तव्य
निर्मामञ्चितव्यः - निर्मामञ्चितव्या
तृच्
निर्मामञ्चिता - निर्मामञ्चित्री
ल्यप्
निर्मामञ्च्य
क्तवतुँ
निर्मामञ्चितवान् - निर्मामञ्चितवती
क्त
निर्मामञ्चितः - निर्मामञ्चिता
शतृँ
निर्मामञ्चन् - निर्मामञ्चती
ण्यत्
निर्मामञ्च्यः - निर्मामञ्च्या
अच्
निर्मामञ्चः - निर्मामञ्चा
घञ्
निर्मामञ्चः
निर्मामञ्चा


सनादि प्रत्ययाः

उपसर्गाः