कृदन्तरूपाणि - परा + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामामञ्चनम्
अनीयर्
परामामञ्चनीयः - परामामञ्चनीया
ण्वुल्
परामामञ्चकः - परामामञ्चिका
तुमुँन्
परामामञ्चितुम्
तव्य
परामामञ्चितव्यः - परामामञ्चितव्या
तृच्
परामामञ्चिता - परामामञ्चित्री
ल्यप्
परामामञ्च्य
क्तवतुँ
परामामञ्चितवान् - परामामञ्चितवती
क्त
परामामञ्चितः - परामामञ्चिता
शतृँ
परामामञ्चन् - परामामञ्चती
ण्यत्
परामामञ्च्यः - परामामञ्च्या
अच्
परामामञ्चः - परामामञ्चा
घञ्
परामामञ्चः
परामामञ्चा


सनादि प्रत्ययाः

उपसर्गाः