कृदन्तरूपाणि - प्र + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमामञ्चनम्
अनीयर्
प्रमामञ्चनीयः - प्रमामञ्चनीया
ण्वुल्
प्रमामञ्चकः - प्रमामञ्चिका
तुमुँन्
प्रमामञ्चितुम्
तव्य
प्रमामञ्चितव्यः - प्रमामञ्चितव्या
तृच्
प्रमामञ्चिता - प्रमामञ्चित्री
ल्यप्
प्रमामञ्च्य
क्तवतुँ
प्रमामञ्चितवान् - प्रमामञ्चितवती
क्त
प्रमामञ्चितः - प्रमामञ्चिता
शतृँ
प्रमामञ्चन् - प्रमामञ्चती
ण्यत्
प्रमामञ्च्यः - प्रमामञ्च्या
अच्
प्रमामञ्चः - प्रमामञ्चा
घञ्
प्रमामञ्चः
प्रमामञ्चा


सनादि प्रत्ययाः

उपसर्गाः