कृदन्तरूपाणि - अभि + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमामञ्चनम्
अनीयर्
अभिमामञ्चनीयः - अभिमामञ्चनीया
ण्वुल्
अभिमामञ्चकः - अभिमामञ्चिका
तुमुँन्
अभिमामञ्चितुम्
तव्य
अभिमामञ्चितव्यः - अभिमामञ्चितव्या
तृच्
अभिमामञ्चिता - अभिमामञ्चित्री
ल्यप्
अभिमामञ्च्य
क्तवतुँ
अभिमामञ्चितवान् - अभिमामञ्चितवती
क्त
अभिमामञ्चितः - अभिमामञ्चिता
शतृँ
अभिमामञ्चन् - अभिमामञ्चती
ण्यत्
अभिमामञ्च्यः - अभिमामञ्च्या
अच्
अभिमामञ्चः - अभिमामञ्चा
घञ्
अभिमामञ्चः
अभिमामञ्चा


सनादि प्रत्ययाः

उपसर्गाः