कृदन्तरूपाणि - नि + मञ्च् + यङ्लुक् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामञ्चनम्
अनीयर्
निमामञ्चनीयः - निमामञ्चनीया
ण्वुल्
निमामञ्चकः - निमामञ्चिका
तुमुँन्
निमामञ्चितुम्
तव्य
निमामञ्चितव्यः - निमामञ्चितव्या
तृच्
निमामञ्चिता - निमामञ्चित्री
ल्यप्
निमामञ्च्य
क्तवतुँ
निमामञ्चितवान् - निमामञ्चितवती
क्त
निमामञ्चितः - निमामञ्चिता
शतृँ
निमामञ्चन् - निमामञ्चती
ण्यत्
निमामञ्च्यः - निमामञ्च्या
अच्
निमामञ्चः - निमामञ्चा
घञ्
निमामञ्चः
निमामञ्चा


सनादि प्रत्ययाः

उपसर्गाः