कृदन्तरूपाणि - नि + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमञ्चनम्
अनीयर्
निमञ्चनीयः - निमञ्चनीया
ण्वुल्
निमञ्चकः - निमञ्चिका
तुमुँन्
निमञ्चितुम्
तव्य
निमञ्चितव्यः - निमञ्चितव्या
तृच्
निमञ्चिता - निमञ्चित्री
ल्यप्
निमञ्च्य
क्तवतुँ
निमञ्चितवान् - निमञ्चितवती
क्त
निमञ्चितः - निमञ्चिता
शानच्
निमञ्चमानः - निमञ्चमाना
ण्यत्
निमञ्च्यः - निमञ्च्या
अच्
निमञ्चः - निमञ्चा
घञ्
निमञ्चः
निमञ्चा


सनादि प्रत्ययाः

उपसर्गाः