कृदन्तरूपाणि - परि + सृप् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसर्पणम्
अनीयर्
परिसर्पणीयः - परिसर्पणीया
ण्वुल्
परिसर्पकः - परिसर्पिका
तुमुँन्
परिस्रप्तुम् / परिसर्प्तुम्
तव्य
परिस्रप्तव्यः / परिसर्प्तव्यः - परिस्रप्तव्या / परिसर्प्तव्या
तृच्
परिस्रप्ता / परिसर्प्ता - परिस्रप्त्री / परिसर्प्त्री
ल्यप्
परिसृप्य
क्तवतुँ
परिसृप्तवान् - परिसृप्तवती
क्त
परिसृप्तः - परिसृप्ता
शतृँ
परिसर्पन् - परिसर्पन्ती
क्यप्
परिसृप्यः - परिसृप्या
घञ्
परिसर्पः
परिसृपः - परिसृपा
क्तिन्
परिसृप्तिः


सनादि प्रत्ययाः

उपसर्गाः