कृदन्तरूपाणि - प्रति + सृप् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसर्पणम्
अनीयर्
प्रतिसर्पणीयः - प्रतिसर्पणीया
ण्वुल्
प्रतिसर्पकः - प्रतिसर्पिका
तुमुँन्
प्रतिस्रप्तुम् / प्रतिसर्प्तुम्
तव्य
प्रतिस्रप्तव्यः / प्रतिसर्प्तव्यः - प्रतिस्रप्तव्या / प्रतिसर्प्तव्या
तृच्
प्रतिस्रप्ता / प्रतिसर्प्ता - प्रतिस्रप्त्री / प्रतिसर्प्त्री
ल्यप्
प्रतिसृप्य
क्तवतुँ
प्रतिसृप्तवान् - प्रतिसृप्तवती
क्त
प्रतिसृप्तः - प्रतिसृप्ता
शतृँ
प्रतिसर्पन् - प्रतिसर्पन्ती
क्यप्
प्रतिसृप्यः - प्रतिसृप्या
घञ्
प्रतिसर्पः
प्रतिसृपः - प्रतिसृपा
क्तिन्
प्रतिसृप्तिः


सनादि प्रत्ययाः

उपसर्गाः