कृदन्तरूपाणि - परि + सृप् + यङ् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसरीसृपणम्
अनीयर्
परिसरीसृपणीयः - परिसरीसृपणीया
ण्वुल्
परिसरीसृपकः - परिसरीसृपिका
तुमुँन्
परिसरीसृपितुम्
तव्य
परिसरीसृपितव्यः - परिसरीसृपितव्या
तृच्
परिसरीसृपिता - परिसरीसृपित्री
ल्यप्
परिसरीसृप्य
क्तवतुँ
परिसरीसृपितवान् - परिसरीसृपितवती
क्त
परिसरीसृपितः - परिसरीसृपिता
शानच्
परिसरीसृप्यमाणः - परिसरीसृप्यमाणा
यत्
परिसरीसृप्यः - परिसरीसृप्या
घञ्
परिसरीसृपः
परिसरीसृपा


सनादि प्रत्ययाः

उपसर्गाः