कृदन्तरूपाणि - परि + सृप् + णिच्+सन् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसिसर्पयिषणम्
अनीयर्
परिसिसर्पयिषणीयः - परिसिसर्पयिषणीया
ण्वुल्
परिसिसर्पयिषकः - परिसिसर्पयिषिका
तुमुँन्
परिसिसर्पयिषितुम्
तव्य
परिसिसर्पयिषितव्यः - परिसिसर्पयिषितव्या
तृच्
परिसिसर्पयिषिता - परिसिसर्पयिषित्री
ल्यप्
परिसिसर्पयिष्य
क्तवतुँ
परिसिसर्पयिषितवान् - परिसिसर्पयिषितवती
क्त
परिसिसर्पयिषितः - परिसिसर्पयिषिता
शतृँ
परिसिसर्पयिषन् - परिसिसर्पयिषन्ती
शानच्
परिसिसर्पयिषमाणः - परिसिसर्पयिषमाणा
यत्
परिसिसर्पयिष्यः - परिसिसर्पयिष्या
अच्
परिसिसर्पयिषः - परिसिसर्पयिषा
घञ्
परिसिसर्पयिषः
परिसिसर्पयिषा


सनादि प्रत्ययाः

उपसर्गाः