कृदन्तरूपाणि - सृप् + णिच्+सन् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसर्पयिषणम्
अनीयर्
सिसर्पयिषणीयः - सिसर्पयिषणीया
ण्वुल्
सिसर्पयिषकः - सिसर्पयिषिका
तुमुँन्
सिसर्पयिषितुम्
तव्य
सिसर्पयिषितव्यः - सिसर्पयिषितव्या
तृच्
सिसर्पयिषिता - सिसर्पयिषित्री
क्त्वा
सिसर्पयिषित्वा
क्तवतुँ
सिसर्पयिषितवान् - सिसर्पयिषितवती
क्त
सिसर्पयिषितः - सिसर्पयिषिता
शतृँ
सिसर्पयिषन् - सिसर्पयिषन्ती
शानच्
सिसर्पयिषमाणः - सिसर्पयिषमाणा
यत्
सिसर्पयिष्यः - सिसर्पयिष्या
अच्
सिसर्पयिषः - सिसर्पयिषा
घञ्
सिसर्पयिषः
सिसर्पयिषा


सनादि प्रत्ययाः

उपसर्गाः