कृदन्तरूपाणि - आङ् + सृप् + णिच्+सन् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसिसर्पयिषणम्
अनीयर्
आसिसर्पयिषणीयः - आसिसर्पयिषणीया
ण्वुल्
आसिसर्पयिषकः - आसिसर्पयिषिका
तुमुँन्
आसिसर्पयिषितुम्
तव्य
आसिसर्पयिषितव्यः - आसिसर्पयिषितव्या
तृच्
आसिसर्पयिषिता - आसिसर्पयिषित्री
ल्यप्
आसिसर्पयिष्य
क्तवतुँ
आसिसर्पयिषितवान् - आसिसर्पयिषितवती
क्त
आसिसर्पयिषितः - आसिसर्पयिषिता
शतृँ
आसिसर्पयिषन् - आसिसर्पयिषन्ती
शानच्
आसिसर्पयिषमाणः - आसिसर्पयिषमाणा
यत्
आसिसर्पयिष्यः - आसिसर्पयिष्या
अच्
आसिसर्पयिषः - आसिसर्पयिषा
घञ्
आसिसर्पयिषः
आसिसर्पयिषा


सनादि प्रत्ययाः

उपसर्गाः