कृदन्तरूपाणि - आङ् + सृप् + यङ्लुक् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसरीसर्पणम् / आसरिसर्पणम् / आसर्सर्पणम्
अनीयर्
आसरीसर्पणीयः / आसरिसर्पणीयः / आसर्सर्पणीयः - आसरीसर्पणीया / आसरिसर्पणीया / आसर्सर्पणीया
ण्वुल्
आसरीसर्पकः / आसरिसर्पकः / आसर्सर्पकः - आसरीसर्पिका / आसरिसर्पिका / आसर्सर्पिका
तुमुँन्
आसरीसर्पितुम् / आसरिसर्पितुम् / आसर्सर्पितुम्
तव्य
आसरीसर्पितव्यः / आसरिसर्पितव्यः / आसर्सर्पितव्यः - आसरीसर्पितव्या / आसरिसर्पितव्या / आसर्सर्पितव्या
तृच्
आसरीसर्पिता / आसरिसर्पिता / आसर्सर्पिता - आसरीसर्पित्री / आसरिसर्पित्री / आसर्सर्पित्री
ल्यप्
आसरीसृप्य / आसरिसृप्य / आसर्सृप्य
क्तवतुँ
आसरीसृपितवान् / आसरिसृपितवान् / आसर्सृपितवान् - आसरीसृपितवती / आसरिसृपितवती / आसर्सृपितवती
क्त
आसरीसृपितः / आसरिसृपितः / आसर्सृपितः - आसरीसृपिता / आसरिसृपिता / आसर्सृपिता
शतृँ
आसरीसृपन् / आसरिसृपन् / आसर्सृपन् - आसरीसृपती / आसरिसृपती / आसर्सृपती
क्यप्
आसरीसृप्यः / आसरिसृप्यः / आसर्सृप्यः - आसरीसृप्या / आसरिसृप्या / आसर्सृप्या
घञ्
आसरीसर्पः / आसरिसर्पः / आसर्सर्पः
आसरीसृपः / आसरिसृपः / आसर्सृपः - आसरीसृपा / आसरिसृपा / आसर्सृपा
आसरीसर्पा / आसरिसर्पा / आसर्सर्पा


सनादि प्रत्ययाः

उपसर्गाः