कृदन्तरूपाणि - सृप् + यङ्लुक् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सरीसर्पणम् / सरिसर्पणम् / सर्सर्पणम्
अनीयर्
सरीसर्पणीयः / सरिसर्पणीयः / सर्सर्पणीयः - सरीसर्पणीया / सरिसर्पणीया / सर्सर्पणीया
ण्वुल्
सरीसर्पकः / सरिसर्पकः / सर्सर्पकः - सरीसर्पिका / सरिसर्पिका / सर्सर्पिका
तुमुँन्
सरीसर्पितुम् / सरिसर्पितुम् / सर्सर्पितुम्
तव्य
सरीसर्पितव्यः / सरिसर्पितव्यः / सर्सर्पितव्यः - सरीसर्पितव्या / सरिसर्पितव्या / सर्सर्पितव्या
तृच्
सरीसर्पिता / सरिसर्पिता / सर्सर्पिता - सरीसर्पित्री / सरिसर्पित्री / सर्सर्पित्री
क्त्वा
सरीसर्पित्वा / सरिसर्पित्वा / सर्सर्पित्वा
क्तवतुँ
सरीसृपितवान् / सरिसृपितवान् / सर्सृपितवान् - सरीसृपितवती / सरिसृपितवती / सर्सृपितवती
क्त
सरीसृपितः / सरिसृपितः / सर्सृपितः - सरीसृपिता / सरिसृपिता / सर्सृपिता
शतृँ
सरीसृपन् / सरिसृपन् / सर्सृपन् - सरीसृपती / सरिसृपती / सर्सृपती
क्यप्
सरीसृप्यः / सरिसृप्यः / सर्सृप्यः - सरीसृप्या / सरिसृप्या / सर्सृप्या
घञ्
सरीसर्पः / सरिसर्पः / सर्सर्पः
सरीसृपः / सरिसृपः / सर्सृपः - सरीसृपा / सरिसृपा / सर्सृपा
सरीसर्पा / सरिसर्पा / सर्सर्पा


सनादि प्रत्ययाः

उपसर्गाः