कृदन्तरूपाणि - परि + सृप् + यङ्लुक् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसरीसर्पणम् / परिसरिसर्पणम् / परिसर्सर्पणम्
अनीयर्
परिसरीसर्पणीयः / परिसरिसर्पणीयः / परिसर्सर्पणीयः - परिसरीसर्पणीया / परिसरिसर्पणीया / परिसर्सर्पणीया
ण्वुल्
परिसरीसर्पकः / परिसरिसर्पकः / परिसर्सर्पकः - परिसरीसर्पिका / परिसरिसर्पिका / परिसर्सर्पिका
तुमुँन्
परिसरीसर्पितुम् / परिसरिसर्पितुम् / परिसर्सर्पितुम्
तव्य
परिसरीसर्पितव्यः / परिसरिसर्पितव्यः / परिसर्सर्पितव्यः - परिसरीसर्पितव्या / परिसरिसर्पितव्या / परिसर्सर्पितव्या
तृच्
परिसरीसर्पिता / परिसरिसर्पिता / परिसर्सर्पिता - परिसरीसर्पित्री / परिसरिसर्पित्री / परिसर्सर्पित्री
ल्यप्
परिसरीसृप्य / परिसरिसृप्य / परिसर्सृप्य
क्तवतुँ
परिसरीसृपितवान् / परिसरिसृपितवान् / परिसर्सृपितवान् - परिसरीसृपितवती / परिसरिसृपितवती / परिसर्सृपितवती
क्त
परिसरीसृपितः / परिसरिसृपितः / परिसर्सृपितः - परिसरीसृपिता / परिसरिसृपिता / परिसर्सृपिता
शतृँ
परिसरीसृपन् / परिसरिसृपन् / परिसर्सृपन् - परिसरीसृपती / परिसरिसृपती / परिसर्सृपती
क्यप्
परिसरीसृप्यः / परिसरिसृप्यः / परिसर्सृप्यः - परिसरीसृप्या / परिसरिसृप्या / परिसर्सृप्या
घञ्
परिसरीसर्पः / परिसरिसर्पः / परिसर्सर्पः
परिसरीसृपः / परिसरिसृपः / परिसर्सृपः - परिसरीसृपा / परिसरिसृपा / परिसर्सृपा
परिसरीसर्पा / परिसरिसर्पा / परिसर्सर्पा


सनादि प्रत्ययाः

उपसर्गाः