कृदन्तरूपाणि - अभि + सृप् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसर्पणम्
अनीयर्
अभिसर्पणीयः - अभिसर्पणीया
ण्वुल्
अभिसर्पकः - अभिसर्पिका
तुमुँन्
अभिस्रप्तुम् / अभिसर्प्तुम्
तव्य
अभिस्रप्तव्यः / अभिसर्प्तव्यः - अभिस्रप्तव्या / अभिसर्प्तव्या
तृच्
अभिस्रप्ता / अभिसर्प्ता - अभिस्रप्त्री / अभिसर्प्त्री
ल्यप्
अभिसृप्य
क्तवतुँ
अभिसृप्तवान् - अभिसृप्तवती
क्त
अभिसृप्तः - अभिसृप्ता
शतृँ
अभिसर्पन् - अभिसर्पन्ती
क्यप्
अभिसृप्यः - अभिसृप्या
घञ्
अभिसर्पः
अभिसृपः - अभिसृपा
क्तिन्
अभिसृप्तिः


सनादि प्रत्ययाः

उपसर्गाः