कृदन्तरूपाणि - निर् + सृप् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसर्पणम् / निस्सर्पणम्
अनीयर्
निःसर्पणीयः / निस्सर्पणीयः - निःसर्पणीया / निस्सर्पणीया
ण्वुल्
निःसर्पकः / निस्सर्पकः - निःसर्पिका / निस्सर्पिका
तुमुँन्
निःस्रप्तुम् / निस्स्रप्तुम् / निःसर्प्तुम् / निस्सर्प्तुम्
तव्य
निःस्रप्तव्यः / निस्स्रप्तव्यः / निःसर्प्तव्यः / निस्सर्प्तव्यः - निःस्रप्तव्या / निस्स्रप्तव्या / निःसर्प्तव्या / निस्सर्प्तव्या
तृच्
निःस्रप्ता / निस्स्रप्ता / निःसर्प्ता / निस्सर्प्ता - निःस्रप्त्री / निस्स्रप्त्री / निःसर्प्त्री / निस्सर्प्त्री
ल्यप्
निःसृप्य / निस्सृप्य
क्तवतुँ
निःसृप्तवान् / निस्सृप्तवान् - निःसृप्तवती / निस्सृप्तवती
क्त
निःसृप्तः / निस्सृप्तः - निःसृप्ता / निस्सृप्ता
शतृँ
निःसर्पन् / निस्सर्पन् - निःसर्पन्ती / निस्सर्पन्ती
क्यप्
निःसृप्यः / निस्सृप्यः - निःसृप्या / निस्सृप्या
घञ्
निःसर्पः / निस्सर्पः
निःसृपः / निस्सृपः - निःसृपा / निस्सृपा
क्तिन्
निःसृप्तिः / निस्सृप्तिः


सनादि प्रत्ययाः

उपसर्गाः