कृदन्तरूपाणि - दुस् + सृप् - सृपॢँ गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसर्पणम् / दुस्सर्पणम्
अनीयर्
दुःसर्पणीयः / दुस्सर्पणीयः - दुःसर्पणीया / दुस्सर्पणीया
ण्वुल्
दुःसर्पकः / दुस्सर्पकः - दुःसर्पिका / दुस्सर्पिका
तुमुँन्
दुःस्रप्तुम् / दुस्स्रप्तुम् / दुःसर्प्तुम् / दुस्सर्प्तुम्
तव्य
दुःस्रप्तव्यः / दुस्स्रप्तव्यः / दुःसर्प्तव्यः / दुस्सर्प्तव्यः - दुःस्रप्तव्या / दुस्स्रप्तव्या / दुःसर्प्तव्या / दुस्सर्प्तव्या
तृच्
दुःस्रप्ता / दुस्स्रप्ता / दुःसर्प्ता / दुस्सर्प्ता - दुःस्रप्त्री / दुस्स्रप्त्री / दुःसर्प्त्री / दुस्सर्प्त्री
ल्यप्
दुःसृप्य / दुस्सृप्य
क्तवतुँ
दुःसृप्तवान् / दुस्सृप्तवान् - दुःसृप्तवती / दुस्सृप्तवती
क्त
दुःसृप्तः / दुस्सृप्तः - दुःसृप्ता / दुस्सृप्ता
शतृँ
दुःसर्पन् / दुस्सर्पन् - दुःसर्पन्ती / दुस्सर्पन्ती
क्यप्
दुःसृप्यः / दुस्सृप्यः - दुःसृप्या / दुस्सृप्या
घञ्
दुःसर्पः / दुस्सर्पः
दुःसृपः / दुस्सृपः - दुःसृपा / दुस्सृपा
क्तिन्
दुःसृप्तिः / दुस्सृप्तिः


सनादि प्रत्ययाः

उपसर्गाः