कृदन्तरूपाणि - परि + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभवनम्
अनीयर्
परिभवनीयः - परिभवनीया
ण्वुल्
परिभावकः - परिभाविका
तुमुँन्
परिभवितुम्
तव्य
परिभवितव्यः - परिभवितव्या
तृच्
परिभविता - परिभवित्री
ल्यप्
परिभूय
क्तवतुँ
परिभूतवान् - परिभूतवती
क्त
परिभूतः - परिभूता
शतृँ
परिभवन् - परिभवन्ती
यत्
परिभव्यः - परिभव्या
ण्यत्
परिभाव्यः - परिभाव्या
अच्
परिभवः - परिभवा
घञ्
परीभावः / परिभावः
अप्
परिभवः
क्तिन्
परिभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः