कृदन्तरूपाणि - अभि + प्र + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रभवनम्
अनीयर्
अभिप्रभवनीयः - अभिप्रभवनीया
ण्वुल्
अभिप्रभावकः - अभिप्रभाविका
तुमुँन्
अभिप्रभवितुम्
तव्य
अभिप्रभवितव्यः - अभिप्रभवितव्या
तृच्
अभिप्रभविता - अभिप्रभवित्री
ल्यप्
अभिप्रभूय
क्तवतुँ
अभिप्रभूतवान् - अभिप्रभूतवती
क्त
अभिप्रभूतः - अभिप्रभूता
शतृँ
अभिप्रभवन् - अभिप्रभवन्ती
यत्
अभिप्रभव्यः - अभिप्रभव्या
ण्यत्
अभिप्रभाव्यः - अभिप्रभाव्या
अच्
अभिप्रभवः - अभिप्रभवा
अप्
अभिप्रभवः
क्तिन्
अभिप्रभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः