कृदन्तरूपाणि - सम् + परि + भू - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्परिभवनम् / संपरिभवनम्
अनीयर्
सम्परिभवनीयः / संपरिभवनीयः - सम्परिभवनीया / संपरिभवनीया
ण्वुल्
सम्परिभावकः / संपरिभावकः - सम्परिभाविका / संपरिभाविका
तुमुँन्
सम्परिभवितुम् / संपरिभवितुम्
तव्य
सम्परिभवितव्यः / संपरिभवितव्यः - सम्परिभवितव्या / संपरिभवितव्या
तृच्
सम्परिभविता / संपरिभविता - सम्परिभवित्री / संपरिभवित्री
ल्यप्
सम्परिभूय / संपरिभूय
क्तवतुँ
सम्परिभूतवान् / संपरिभूतवान् - सम्परिभूतवती / संपरिभूतवती
क्त
सम्परिभूतः / संपरिभूतः - सम्परिभूता / संपरिभूता
शतृँ
सम्परिभवन् / संपरिभवन् - सम्परिभवन्ती / संपरिभवन्ती
यत्
सम्परिभव्यः / संपरिभव्यः - सम्परिभव्या / संपरिभव्या
ण्यत्
सम्परिभाव्यः / संपरिभाव्यः - सम्परिभाव्या / संपरिभाव्या
अच्
सम्परिभवः / संपरिभवः - सम्परिभवा - संपरिभवा
अप्
सम्परिभवः / संपरिभवः
क्तिन्
सम्परिभूतिः / संपरिभूतिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः