कृदन्तरूपाणि - अभि + प्र + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रबोभूयणम् / अभिप्रबोभूयनम्
अनीयर्
अभिप्रबोभूयणीयः / अभिप्रबोभूयनीयः - अभिप्रबोभूयणीया / अभिप्रबोभूयनीया
ण्वुल्
अभिप्रबोभूयकः - अभिप्रबोभूयिका
तुमुँन्
अभिप्रबोभूयितुम्
तव्य
अभिप्रबोभूयितव्यः - अभिप्रबोभूयितव्या
तृच्
अभिप्रबोभूयिता - अभिप्रबोभूयित्री
ल्यप्
अभिप्रबोभूय्य
क्तवतुँ
अभिप्रबोभूयितवान् - अभिप्रबोभूयितवती
क्त
अभिप्रबोभूयितः - अभिप्रबोभूयिता
शानच्
अभिप्रबोभूयमाणः / अभिप्रबोभूयमानः - अभिप्रबोभूयमाणा / अभिप्रबोभूयमाना
यत्
अभिप्रबोभूय्यः - अभिप्रबोभूय्या
घञ्
अभिप्रबोभूयः
अभिप्रबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः