कृदन्तरूपाणि - परा + भू + यङ् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबोभूयणम् / पराबोभूयनम्
अनीयर्
पराबोभूयणीयः / पराबोभूयनीयः - पराबोभूयणीया / पराबोभूयनीया
ण्वुल्
पराबोभूयकः - पराबोभूयिका
तुमुँन्
पराबोभूयितुम्
तव्य
पराबोभूयितव्यः - पराबोभूयितव्या
तृच्
पराबोभूयिता - पराबोभूयित्री
ल्यप्
पराबोभूय्य
क्तवतुँ
पराबोभूयितवान् - पराबोभूयितवती
क्त
पराबोभूयितः - पराबोभूयिता
शानच्
पराबोभूयमाणः / पराबोभूयमानः - पराबोभूयमाणा / पराबोभूयमाना
यत्
पराबोभूय्यः - पराबोभूय्या
घञ्
पराबोभूयः
पराबोभूया


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः